B 322-8 Rākṣasakāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/8
Title: Rākṣasakāvya
Dimensions: 26 x 12.1 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6876
Remarks:


Reel No. B 322-8 Inventory No. 44161

Title *Rākṣasakāvyaṭīkā

Remarks This is the commentary on the basic text Rākṣasakāvya.

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 12.0 cm

Folios 7–13

Lines per Folio 12

Foliation figures in the upper left-hand margin of the verso under the abbreviation rā. ṭī. and lower right-hand margin of the verso under the word śrīḥ

Place of Deposit NAK

Accession No. 5/6876

Manuscript Features

The commentary has been written above and before of the basic text.

Excerpts

«Beginning of the basic text:»

kaścid vanaṃ bahuvanaṃ vicaran vayasstho

vaśyāṃ vanātmavadanāṃ vanitāṃ vanārdrāṃ ||

tarvarya(6)ripradam udīkṣya samucchritaṃ khe

nā gām imāṃ madakalaḥ sakalāṃ babhāṣe || 1 || (fol. 1v5–6)

«Beginning of the commentary on the basic text:»

|| śrīgaṇeśāya namaḥ || kaścid vanam iti | ka(‥)ścid anirdiṣṭanāma vanaṃ kānanaṃ bahūni vanāni jalāni yatra tad bahuvanaṃ bahu(‥‥)(2)dakam ity arthaḥ | vicaran bhraman vayasi yauvane sthito vayasstho yavā<ref name="ftn1">Read: yuvā.</ref> (!) | vaśyāṃ āyattāṃ vanitāṃ bhāryāṃ kiṃ viśiṣṭāṃ | vanātmavada(3)nāṃ vanaṃ pānīyaṃ tad ātmā yasya sa vanātmā caṃdraḥ kṣīrodamanotpatteḥ (!) tena tulyaṃ vadanaṃ yasyā sā vanātmavadanā tāṃ vanitāṃ striyaṃ | (4) kiṃ viśiṣṭāṃ vanitāṃ vanārdrāṃ vanena ādrīkṛtāṃ | tarvaryadipradaṃ (!) taravo vṛkṣās teṣāṃ ariḥ agnis tasyārir jalaṃ ta(9)tprado meghas tam udvīkṣya<ref name="ftn2">Read: udīkṣya </ref> dṛṣṭvā samutthitaṃ<ref name="ftn3">Read: samucchritaṃ.</ref> samutpannaṃ khe ākāśe nā puruṣaḥ gāṃ vācam imāṃ pratyakṣām iti saṃbaṃdhaḥ | madakalo harṣavihva(10)laḥ samastāṃ tāṃ vācaṃ bhabhāṣe (!) gaditavān ity arthaḥ | 1 || (fol. 1v1–10)

End

«End of the basic text:»

etāvad uttamavacaḥ sumanāḥ sa utkā

raṃtvā dinaṃ saha tayā (4) priyayā hy adīnaḥ ||

yuktaṃ caturbhir anaḍudbhir athohyamāno

(māhokṣa(5)tām) anuyayau tadā svagehaṃ || 20 || (fol. 7r3–5)

«End of the commentary on the basic text:»

etāvatā uttkā uttamavacaḥ prakṛṣṭaṃ vacanaṃ śobhanaṃ mano yasya saṃbhavati sumanāḥ prājñaḥ sa (2) †uttkā abhidhāya† raṃtvā krīḍitvā dinaṃ divasaṃ atyaṃtasaṃyoge dvitīyā kayā sārddhaṃ pri(6)yatayā vanitayā hi pādapūraṇe adīnaḥ prakṛṣṭayuktaḥ saṃyuktavān caturbhir anaḍudbhir balīva(7)rdaiḥ (!) adīnaṃ vahatītyādinā cāhastair balīvardair (!) ity arthaḥ athānaṃtarye puru(8)ṣa (!) sa nu iti vitarke yayau praghāta (!) ity arthaḥ || || (fol. 7r1–8)

«Colophon of the commentary on the basic text:»

iti rākṣasakāvyaṭīkā samāptā || śrī (!) || (fol. 7r8)

Microfilm Details

Reel No. B 322/8

Date of Filming 14-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 26-04-2005

Bibliography


<references/>